पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चामलम्बीये श्रौतसूत्रे | [७. १५. ३. पर्यनये क्रियमाणायानुनहीति संप्रेष्यति। पर्यमये ऽनुब्रूहोति वा । १ । परितो ऽग्निर्यस्य स पर्यग्निः । तथा क्रियमाणय शव द्वार्थ न तु परितः क्रियमाणायामय इति । यथा चैतदेव तथैकादमिनेषु व्यङ्यामः ॥ आश्वनीयादुल्गुकमादायाग्नीध्रः परि वाजपतिः कविरिति चिः प्रदक्षिणं पर्यग्नि करोति पशुं यूपमाह- वनीयं शामित्रदेशं चात्वालम्। आज्यानि चेत्येके।२। पर्यग्नोति क्रियाविशेषणम् । यथा पर्यनिर्भवति परस्तथा करोती- त्यर्थः ॥ तेच चालालान्तमपच्चिद्य पश्चादीनि पञ्च पर्यंनि करोतीति प्रथमः कल्पः । श्राज्यानि चेतोके इत्याज्यममुचयेन द्वितीय इति योज्यम् । तथा व सत्याषाढः पञ्च पथम करोति पशुं शामित्रदेश पावाल उपभाइवनौयं च त्रिः परिद्रवत्यायाfa dोक इति । पर्यग्निः करोति पश्शुमिति वायच्छिच ततो यूपादिपञ्चसमुच्चयेन द्वितीयः कल्पः । तथा च बौधायनभारद्वाजो परमेव पर्यग्नि करा- तोन्येषामिति । प्रथमा योजनैव तु सूत्रानुगता त्रिः प्रतिपर्यती- त्यभिपर्यग्नि देश इति च नित्यवद्धचनात् || प्रत्यपिसृज्योल्युकं चिः प्रतिपर्येति । ३ । पोरेक पर्यग्निकरणमिकतामुखमुकप्रत्यपिसर्ग एवम प्रतिपरिगमन् परिगमनस्यैवाभावात्। एकत्र स्थितेनापि सशक्यः पर्यभिकर्तुमितिः ॥