पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. १४.] आपस्तम्बी सूत्रे तन्मदिकारास्तस्यतस्य मन्कोणानुमन्मथत इति भावः । अत एवं न्यायात्तत्तद्देशत्वमपि तत्तविकाराणां द्रष्टव्यम् || प्रत्याक्रम्य जुह्वा स्वरुस्वधिती अनति | चिः स्वर्ण .सकृत्स्वधितेरन्यतरां धाराम् । १० । गताः ॥ स्वरुमन्तधीय स्वधितिना पशु समनक्ति एतेमाको पशु चायेथामिति शिरसि । ११ । वधितैरधतात्वस कृत्वोभाय शिरस्यनक्कि ॥ न वा स्वधतिना स्वरुणैव । १२ । अत्यन्वयः । तदा तु घृतेनाकः पशु आयस्वेत्थूरः ॥ अक्तया मृतस्यावद्यति पशुमितरया विशास्ति । १३ । या खधितेधारया tra पोरङ्गान्यवधति | इतरथा या पशु विभाति शमिता ॥ शमिजे स्वधितिं प्रयच्छवाह शमितरेषा ते स्पष्टाविति । १४ । एषाकावदानाची धारा स्पटा विदितास्तु तथा विशमन परिचरणी- यमित्यर्थः इति चतुर्द कण्डिका