पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यमस्तरीये श्रौतसूत्रे [७.१४.। देव च मानुषं च होतारौ हत्वा पुनराश्राव्य मैचा- वरुण प्रणीते मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादि- ति । ५ ॥ अग्निर्दैवे हेातेति दैवमसौ मानुष इति मानुषं च हत्वा मैत्रावरुण- मयसौ मानुष इत्यनेन वृत होदविकारलात सौमिके च तथादर्शनात व्यक्तपाठाच कल्पान्तरेषु ॥ तिष्ठति पशावेकादश प्रयाजान्यजति । ६ । एकादश प्रथाजान्यजति तांच तिष्ठति पर चजति । तत्र वसंभव पर्यदसात्वादेकादशे दशस्खेव पशोः स्थाननियमः । भिषक्षं तु पशु चचु वै निषौदेदिति विधिनात्यापयेत् ॥ समिद्भ्यः प्रेष्येति प्रथमं संप्रेष्यति। प्रेष्य प्रेष्येतीत- रान् । ७ । प्रथम संप्रेथ्यति प्रथमं प्रचार्ज प्रति मैत्रावरुण संप्रेष्यति ॥ चतुर्थाष्टमयोः प्रतिसमानीय दशेष्टकादशायाज्यम- वशिनष्टि | ८ | चतुर्थप्रम्मतयचत्वारा बर्हिषी विकाराः अष्टमप्रभृतयः खाहाकारस्य।.. बहिःस्वाहाकारार्थं च अलता चतुर्थे समानयनम् । अतचतुर्थ एवं सर्वानयने प्राप्ते विभागार्थमुकं चतुर्थीष्टमयोरिति ॥ तान्यजमानः प्राकृतैरादितश्चतुर्भिश्चतुरो ऽनुमक्य चतुर्थस्थातुमन्त्रणेन दुरःप्रभृतस्त्रीनुत्तमेन शेषम्। ८।