पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पापन्तग्नीये श्रौतसूत्रे । भर्वत इत्येव सिद्धे कमार्थमुक्रमुपरिटादधस्तादिति। वेद विधाय सामिधेनौम्य इति वचनाद्वेचन्त परिसरण होटषदनकाने न स्त इति इति योदशी कfण्डका । इति चतुर्थः पटलः ॥ यतः ॥ ४२७ सुचमाघार्थ प्रत्याक्रम्य जुह्वा पशु समनक्ति । १ । प्रत्याक्रम्येति वचनात्यमाघार्य न दक्षिणतो गला नमन कि ॥ सं ते प्राणो वायुना गच्छतामिति शिरसि । सं यजत्रैरङ्गानीत्यसोञ्चलयोः सं यज्ञपतिरा शिषेतिः श्रो- ण्याम् । २ । ऋोचलयो रसकोग्योः तयोश्चाद्दत्तिर्मन्त्रस्य ॥ ध्रुवासमञ्जनादि कर्म प्रतिपद्यते समानमा प्रव- षडूत्विजः । ४ । असमासार्थं वपनं ब्राह्मणानुकरण का प्रमिलानरा सार्थमित्यपरम् ॥