पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तबीयेव । सावित्रेण रशनामादाय पशोदक्षिणे बाही परिवी- योर्ध्वमुत्कृष्र्तस्य त्वा देवहविः पाशेनारभ इति दक्षिणे अर्धशिरसि पाशेनाश्णया प्रतिमुच्च धषी मानुषानित्यु तरतो यूपस्य नियुक्ति । ८ । प्रत्यङ्मुखश्व पशोरुत्तरो बाजदक्षिणो भवति । तथा दक्षिणमर्थशिरः पाशेन प्रतिमुच्य यथा शिरा न गलति तथा वशौकृत्य बा नियुमकि रशनाशेषेण यूपे बजाति । पूर्ववदेवतोपदेशनभिन्द्राग्निन्यां वा जुष्टं नियुनज्योति ॥ दक्षिणत ऐकादशिनाना है। साघवार्थमेवामिह वचनम् ॥ अयत्वौषधीभ्यः प्रोक्षामोति प्रोक्षति । १० । अत्र तु मन्त्रगतादेवाख्यातात्पूर्वदेवतोपदे शनप्रचपेण मन्त्र रूपमुदाज- ऋतुबैधायमभारद्वाजौ यथा स्लोषधोध इन्द्रामियां वा जुट ओचामीति ॥ अपांपेकरसीति पाययति । ११ अपियन्तमपि बलाम्पाययति व्युपपायमान इति विधिना ॥ स्वात्तं चित्सदेवं हृव्यमापो देवीः स्वदतैनमित्युप- विश्वाद्धस्तत्सर्वतश्च प्रोथ्य वेद् निधाय सामिषेनीभ्यः प्रतिपद्यते । १२ ।