पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बीये श्रौतसूत्रे ४२४ प्रथमायां चिरनुलायां चिः प्रदक्षिणमग्निं मन्यति । गायचं छन्दो ऽनुप्रजायस्खेति प्रथमं चैष्टुभमिति द्वितीयं जागतमिति तृतीयम् । श गतौ ॥ ततो यथा प्राधु सन्धति । ३ । यथा प्राश ओघतर भवति तथा मन्यति ॥ यदि मथ्थमानो न जायेत राक्षोमीरनुब्रूयात् । ४। राजोन्नौः कृणुय्वपाजयाः । भारद्वाजत्वचानुग्रहमाह यदि निर्मथ्यो मध्यमानो न जायेत तव स्थाने हिरएशकलं व्यापती दिति ॥ जातायानुब्रूहीति जाते संप्रेष्यति । प्रक्रियमाणायेति महरन् । ५ । भवतं नः समनसावित्यमेणोत्तर परिधिमाहवनीये प्रहरति संधिना वा | ६ | संधिना परिधिषंधिोतरेख अग्नावग्निश्चरति प्रविष्ट इति प्रहृत्य सुदेशाभिजु- होति। ७। प्रहत्येति ब्राह्मणामुकरणायें वैचिद्यार्थं वा। अभिजाति उपस्ि श्रोति निर्मग्य्यस्य