पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

·। अपि वाग्निं अथित्वोपाकुर्यात् । ११ । अ॒स्मि॑िस्तु पते प्रजानन्तः इति पञ्चाहतयो ऽग्युत्कृञ्चन्ते उपाकृत्य यञ्च जुहेातौति श्रुतेः ॥ अर्जनिनमसीत्यधिमन्धनं शकलं निद्धाति । वृष- स्थ इति प्रान्चौद | १२ | उको उधिमन्थनः || उर्वश्यसोत्यधरारणिमादत्ते | पुरूरवा इत्युत्तरार गिम । १३ । अरणी अग्न्याधेयिक्यावन्ये वा अविशेषात्। तयोगाईप्रत्येकथो मिला- दन्ये एवेश्यन्ये ॥ देवा वां सविता मध्यानकत्याज्यस्थास्या बिले ऽक्ला घृतेनाक्ते वृषणं द्धाथाभित्थुमे अभिमन्याय- रसीति समवधाय। १४ । इति द्वादशी कण्डिका अग्नये मथ्यमानायानुब्रूहीति संमेष्यति। मथ्यमा- नायानुब्रूहीति वा । १ । बिले ऽसति बचनाम्न सुवादिनाज्यमादायानति ॥