पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७. १२...] आमस्त्रीये श्रौतदने १२३ “त्वेत्यावृत्तिरेकवचनात् ॥ यं कामयेतापशुः स्यादित्यपर्णया तस्य शुष्काययो- पाकुर्यात् ।। गतः ।। तृणेनेापाकरोतीत्येके । ७ । यदि तणे तदा तस्यैव विभागः पशुसंज्ञपनवपान्तधानयोः ॥ बहिन्यी लक्षशाखया च पुरस्तात्प्रत्यवं पशुमुपा- करोति। उपे। देवान्दैवीर्विशः प्रजापतेजीयमाना इति चैताभ्यामुपस्पृशन्निन्द्राग्निभ्यां त्वा शुष्टभुपाकरोभीति पुरस्तादावनौयस्थ प्रत्यङ्मुखनव स्थितं पर बvि aaraar चोपस्पृशन्नुपाकरोति । देवतार्थवेन संकानमुपाकरणम् । उपा देवानिति यजुर्ऋग्दयं चोपाकरणार्थं नोपस्पर्शनार्थं यदेताभ्यामुषा- करोतीति लिङ्कान् ॥ पश्चकृत्वो देवतोपदेशनमुपाकरणे नियेोजने प्रोक्षमों बपाया उधरणे हृदयस्याभिघारण इति |८| पुनरुपाकरणग्रहण दृष्टान्मार्थं यथोपाकरणे तथा दृष्टान्तेन यजषा सर्वत्र देवतोपदेशनमित प्रजानन्तः प्रतिष्ठह्णन्ति पूर्व इति पञ्च हुत्वाग्मि अन्यति । १० अतः ॥