पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तबीये श्रौतसू यद्याहीनः स्यादतो वा विरुज्येत । २ । अहोन: जनन एवं विकलाङ्ग इति यावत् । अङ्गता वा विरुज्येत रोगादिनैवं चेदनहीनः पश: कूटादिवर्जमेव पशुं रुपयन्तौति पूर्व संबन्ध बोयद विस्पष्टार्थं तदतिरिकस्य वायो- जंकत्वात् । कूटादिविशिष्टमयोक्त्या || अथैकेषां वैष्णवोमानावैष्णव सारस्वत बाईस् त्यामिति च हुत्वा प्रयोजयेत् । ३ । वैष्णव्याद्याः प्रसिद्धा याः काञ्चन याचा: सामान्यतो निर्देशात् । बौधायनः रूपता का वर्णतो वा यद्यङ्गदौनः पश्लरिति प्रकृत्य आग्नेयौमित्यायुक्तवान् ॥ यो ऽपन्नदन्मलं तत्पशूनामिति विज्ञायते | 8 | यो ऽपन्नदन्पतितोत्थितदन्तो न भवतिः पशूनां मध्ये तन्मलं वर्ज नौयमित्यर्थः। तथा च बहुताः यदा वै पशोर्दन्ताः पुनर्जायन्ते ऽथ स मेध्यो भवतीति । एवं च प्रतिनिधिरष्ययं न कर्तव्यो भवति प्रतिषेधाच प्रतिनिधिर्निवृत्त इति न्यायात्॥ साइचजातीयालाभ तु व्यङ्गो ऽपि विजातीयात्युतिनिधेः श्रेयानित्यपरम् | यथाह भार- दाजः आस्वातप्रतिषेधे प्रतिनिचरङ्ग बलीथः यथाल्यगावो यथापन- दन्पाइरिति ॥ इषे त्वेति बर्हियो आदत्ते। उपवोरसीति लक्षण बहुपर्णशाखामप्रतिशुष्काग्रामसुषिराम्। ५ ।