पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तस्वीये श्रौतसूत्रे णिमति स्थविसत्प्रवीय दियः वनुरसोति स्वरुमादाया- न्तरिक्षस्य त्वा सानाववगृहामीत्युत्तरेणाग्निष्ठां मध्यमे रशनागुणे ऽवगृहति ।। ४२१ रशनाखण्डौ बन्धनादारभ्यान्तादेष्टयित्वा तयोरखन्ने स्युलमन्तं विश्वा बन्धने यो मध्यगुणस्तस्मिन्खरुमवगूइति ॥ उत्तमे सर्वेषु वा । इयोरधरयोरिति वाजसनेयकम् गताः ॥ इत्येकादशी कण्डिका । इतिः पटलः || पशु स्रपयन्ति कूटकर्णकारखण्ड बण्डलोणस तशफ- वर्गम् । १ । पशु छागः इन्द्राग्निभ्यां कागस्येति लिङ्गात् । कूटो कर्णेन विकलः काणश्चचुषा खण्डो दन्तै: चण्डः पुच्छेन श्रोण पादन तथा बण्डस्तु छिन्त्रपुच्छा स्यान्च्छ्रोत: परित्यादि जैव- ण्डुकाः। सप्तशफाः सप्तखुर: एकेन पानेकशफ इति यावत् ॥ अत्रानुग्रहमाह भारद्वाजः यथङ्कहीना खापतो वा वृद्धा संपत वैष्णवों सारस्वतो वायव्यामिति जला सर्वप्रायश्चित्तानि जुहुयात् ॥