पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयतम्बीये श्रौतसूचे। 1 यमाणायानुहोति संप्रेष्यति । परिवीयमाणायानुजू- होति वा । ४ । गताः ॥ परिवोरतीति नाभिदने रशनया चिः प्रदक्षिणं यूपं परिव्ययति मध्यदेशे वा ॥ ५ ॥ सत्र रशनां त्रिः संसुज्य मध्यमेन गुणेन परिव्ययतीति बौधायनः ॥ ॐ कामयेते जनमित्युक्तम् । ६ ।

कामवशादूर्ध्वमधो वा सारणमुक्त ब्राह्मणे

एवं परिवौताया रशनायाः तदप्यनुसंधातव्यमित्यर्थः ॥ अवो दूर परिव्ययेदृष्टिकामस्वोपरि दूरमसृष्टिका- मस्येत्येव । ७/ शाखान्तरे तु हृश्वदृष्टिकामयोः परिव्याणमेवाधस्ताद्दूरभुपरिटाद्दूर चौतम् । तत्त्वत्स्वमद्ब्राह्मणवन्नाभिदने परिवीतायाः साधारणमित्यर्थः ॥ यं कामयेत त्यस्य जायेतेत्युपान्ते तस्य व्यतिषज्य न प्रवेष्टयेत् | ८ | चौ बन्धविशिष्टौ रशनाखण्डौ ताबुपान्ते तयोः समीपे व्यतिषश्य मिथः सं॑वध्य मुञ्चेत् न वेष्टवेत्। एवं कृते स्त्यस्य जयेत। अतो न तथा कुर्याादिति भावः ॥ यं कामयेत मुमानस्य जायेतेत्यान्तं तस्य प्रवेश्या-