पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। यूपस्याग्रमाइवनौयं प्रति प्रहं भवति मूल तु ततः किंचिदपनौतम् ॥ अनाविरुपर कृत्वा ब्रह्मवनिं त्वा क्षनवनिमिति प्रदक्षिण पांमुभिः पर्यूह्य ब्रह्म दंह क्षचं हेति मैचाव- रुदण्डेन समं भूमिपरिहणं कृत्वा | १२ | इति दशमो कण्डिका । उम्नम्भव पृथिवीमित्यभिः परिषिश्वति । १ । अनाविरुपर कत्ला अगाविष्कृतोपर ग्रूपं कृत्वा पर्याय वैटयित्वा । समंथा मममममवटस्थलं भवति । तथा वा परिषिञ्चति परितः सिञ्चति ॥ कुन दर्भमय्या रशले भवतः । डिगुणा दिव्यायामा पशु- रश्ना चिगुणा चिव्यायामा धूपस्य | २ | व्यायामश्चतुररक्षिः ॥ देवस्य त्वा सवितुः प्रसव इति रशनामादाय विष्णोः कर्माणि पश्यतेति सरशनेन पाणिना ग्रूपमुन्मा ष्टि । ३ रचना यूपरथनाम् ॥ तदिष्णोः परमं पदमित्ययं प्रेक्षते। यूपाय परियो