पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपलम्बी श्रौतहजे। रशनादेशे चिः सर्वतो यूपं संशति । ४ । रशनाभनस्यते तत्र संगति अञ्जनादि यूपं यजमानेो नोत्सृजत्या परिष्यय- वात् । ५ । परिव्ययण परियाणम् । अभिविधावाकारः ॥ यूपायो श्रीयमाणाया नहीति समेष्यत्यद्रीयमा- णायानुब्रूहीति वा । ६ । उद्दिवं स्तभानान्तरिक्षं पुणेत्युच्छ्रयति । ७ । उच्च्यति उत्थापयति ॥ ते ते धामानीत्यवढे धाति । विष्णोः कर्माणि पश्यतेति दाभ्यामा हवनी येनानिष्ठां समिनोति । ८ । आइवनोयन संमिनोति तखार्जवेन स्थापयति यं कामयेत तेजसैनमित्युक्तम् । १० । अशिडाचा यथोक्तात्मकारादन्यथावस्थापने दोषः। तथात्वे गुण्ड अझ दर्शितः । स तत्रैवानुमंधेय इत्यर्थः ॥ अग्रमाह्वनीयमुपनतं यूपस्यावनतं मूलम् | ११ |