पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• कापस्तम्बीये श्रौतसूत्रे • यूपायाज्यमानायानुब्रूहीति संप्रेष्यत्यज्यमानायानु- ब्रह्ममो यूपमनुब्रूहोति वा । १ । अनघनावस्तर पित्रयै मन्त्रतिज्ञात् पितृ निखातमिति लिङ्गाय || अतः प्राचीनावीतिना क्रियते । व्याष्टतार्या सुबेणेत्येव मिद्धे खुववचनाजानोमो गर्ने वचनात्लुषेष होमः पशाविति तेन प्रहृत्य सुवेभिजुहोति सुवेष वपालभिजुहोतो त्यादिवयत्र म सुवसोदितस्तत्र वसाहोमहवन्या होम हव्यते जुहममाख्यानात् ॥ अथैनमसंस्कृतेनाज्येन यजमानो उग्रतः शकलेना- नक्ति । र एवं यूपमयत आरभ्या मूलात् अनशनुपरमिति तु सत्याषाढ 1 अखतेनेति वचनाच्छकलाभित्रामादन्यसवें संस्कृतेनेति सिद्ध भवति । भारद्वाजस्वाट् अप्राकृता आजतय आज्यनिर्वापणादूर्ध्व- माज्यस्थात्या इत्याम्मरथ्यो लौकिकाम्यादित्यालेखनो धौवादिया- लेखनिरिति ।। शेन्द्रमसीति चषालमत्रा सुपिण्यलाभ्यस्त्वौषधोग्य इति प्रतिमुच्य देवत्वा सविता मध्यानकिति सुवे संततमविच्छिन्दन्नग्निष्ठामश्रिीमनत्योपरात् । ३ अध्वर्युरिति शेषः सदनिष्ठाभत्रिनकि यजमानमेव तेजसानक्रीति श्रुतेः उत्तरच यजमानग्रहणाञ्च प्रतिमुल्य यूपाग्रे चिवा संतसं संततधारमविच्छिन्दन्नविष्ठामिति शेषः ॥