पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आरती श्रौत पूर्ववदिष्णूनि स्वेत्यभिमन्यु परिलिखावटं यथा पृष्ठ्यान्यः अङ्कुर्मध्ये पूर्ववदवेरादानं परिलेखनश्च । ७ । • पूर्वावादानं परिलेखनञ्च मन्त्रः परिलिखितमिति ॥ अथ खनति यथा नाविरुपरं भविष्यतीति । ८ । गथा निखातस्य धूपस्य नाविर्भविष्यत्युपरमिति मन्यते तावन्तमवटं खनति ॥ अग्रेणावट प्राञ्चं यूपं निधाय यत्ते शिक्कः परावधी- शक्षा हस्तेन वास्या। आपस्तत्सर्व जीवलाः शुन्धन्तु शुचयः शुचिमिति यूयं प्रशास्थार्थनं ययमतीभिः प्रोक्षति। पृथिव्यै त्वेति मुलमन्तरिक्षाय त्वेति मध्यं दिवे त्वेत्यग्रम् । ९ । यामु यवा अवन्ति ता यवमत्यः ॥ शुन्धतां लोकः पितृषदन इति प्रोक्षणीशेषमवटे वनीय यवो ऽसीति यवमवास्य पितॄणां सदममसीति बर्हिषावस्तीर्य स्वावेशो ऽसीति प्रथमपरापातिनं शक- लभवास्य घृतेन द्यावापृथिवी आटणेथामिति खुयेणा शकले हत्वा । १० । इति नवमौ कणिका ॥