पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथे । दुग्धमिति प्रथममन्त्रान्तः शेषस्य दधिधर्मे विनियोगात्। तत्रैक- मन्त्राणि कर्मणीति न्यायेन सन्मन्त्र इति केचित् । तद्युत दुव्यश्यत्वात् यथोक भारद्वाजेन द्रव्यपृथको उभ्यावर्तते यथान्यग्रहणे लवने स्तरणे चेति ॥ - चतुर्भुवायाम् | ३ | जुहवड्याख्या ४१५ सादनकाल आज्यानि सादयति सरकाले खत्री वेदि स्तृणाति विशेषावचनात् अपरेनये दि तृणातीति सौमियां विशेषवचनात् दक्षिणस्यां वेदिश्रोष्यां रिपोति लिङ्गास | खुकमादनकाले वाज्यवतीरव मादयति न बनायो 'यसा होमहवन श्राज्यानीति वचनात् ॥ उपषदाज्यधानीम् ॥ ५॥ उपद्धदुपटदसौति मन्ये सादयति । तथा तत्यानापन्नत्वात् स्याहता स्वधितिमिति चिङ्गात् ताविति कल्यान्सरकारवचमाचमाजमाने स्वयं स्वधितिरमिथि तत्यूच! सुवखधियोः संभवायुगपादनमित्येके । तदा तु दिनदूहेो मन्त्राणाम्। दधियायां तु नः पूर्णेयः ॥ मन्त्रेण वधिति खधि- प्रर्ववदान्यान्यभिमन्यायेणाहवनीयं यूपावट परि लिखत्यर्धमन्तवेद्यर्ध बहिर्वेदि । ६