पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपतम्बीये श्रौतसूत्रे वधितिरयवशनार्थत्वात्कारमर्हतौति भावः ॥ जुह्नवदसा होमहवनीमुपवृषदाज्यधानीम् । त्राज्यं निरुप्य दधि निर्वपति । ७ । गताः ॥ अधिवजं धनि क्रियते । ८ । अधियणप्रतिषेधात्पत्यवेक्षणमपि निवर्तते अमेधं वा एतत्करोति यत्पत्यवेचते गाईपत्ये अधिश्रयति मेष्यवायेति लिङ्गात् । भारद्वाज- चाह न पत्यवेचेताधिश्रयणप्रतिषेधादिति ॥ तत्र च दध्याज्यस्यायो- कहेणादानं अदिती स्थाऽच्छिद्रले इति । तथाज्यमसौत्यादेराज्य दधि म्व इत्यसमा सेनैवाहः आज्येन दनोदेहीति लिङ्गात् । नैतस्य दनः संस्कारो विद्यत इत्यपरम् । ध अस्ति पञ्चे दर्शपूर्णमामयदेवा विकृतं सर्वम्। लौकिक एव तु दधि संस्कृतमाज्यमानौयते ॥ creat कण्डिका । ॥१॥ आज्धग्रहणकाले चतुर्जुह्वां गृह्णाति चतुरुपभृति ।। जुहां पञ्चगृहीतस्य निवृत्त्यर्थं चतुर्ऋहोत वचनमुपभृत्यग्रहीनदशट- होतयोः ॥ दधन्याज्यमानीय महीना पयो ऽसीति पृषदा ज्य घान्यां पश्चग्रहोतं पृषदाज्यं ज्योतिरसि विश्वरूप विश्वेशं देवानां समिदिति वा । २ ।