पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रोत इन्दता । दर्शितं च तत्सर्वं दर्शपूर्णमासयोः । निशानमर्ग शुलमित्यु यते हृदयपणार्थ पूल यस काढस्य तदयशूलम् । अखि वधितिः स च द्विधाः स्वधितेरन्यतरी धारामिति सिङ्गात् । ..ले यस्या का दिशूला चुबुकमास्वाधोभागः । रशने रथ्वी ये बच्छति दिगुणा दिव्यायामेत्यादिना || पविचे कृत्वा यजमान वाचं यच्छेति संमेष्यति । ४ । सोमविधे पशाविति भावः । इद्धिविधे तु पवित्र कला ताण- यनं वच्चति ॥ वाग्यतः पाचाणि संमृश्य प्रोक्षणी: संस्कृत्य ब्राह्मण- मामव्य पात्राणि पोशत्यच वाचं विसृजते । स्पचमा- दायोत्तर परिग्राह परिष्टह्य दर्शपूर्णमासवत्सप्रेष्यति । आज्येन दमोदेहोति संभैषान्तं नमति । ५ । ऐष्टिकैः पदार्थान्तरसंस्कारार्थमनु मन्त्रणम्। तत्र स्क्यामिहे चाइव • समर्शने स्फ्यमोक्ष च समर्शनप्रोक्षणमन्त्रयोर्डिवदेकवटेबाचा प्रश तावेव व्याख्यातः । द्वणस्यमादाय उत्तरपरियाहादि । तु चत्वं स्वधिति चेत्यपि कुर्वन्ति खधितरपि संमार्गवचनात सुवस्थानापन्त्रत्वाच्च। तदयुक्त दर्शपूर्णमासवत्सप्रेव्यतीत्यतिदिग्य समे- षान्तं नसतोति वचनात् चातुर्माखेषु पावसंमेष इत्यतिदेशात प्राशिवचरणवद मंप्रेषितस्यापि संमार्गवचनोपपत्तेश्च ॥ सच संमार्जनकाले सर्व संभृज्य तस्याहता स्वधि-