पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपसाम्बीये श्रौतसूत्रे । अयोविंशतिदारुरिम आश्ववाल: प्रस्तर ऐक्षत्रो विष्टती कार्यमयाः परिधयः । ७ । त्रालः काशमयः । ऐचवी इचुभलाके इति भारद्वाजः || इति सप्तमी कण्डिका इति द्वितीयः पटलः ॥ अमोन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिष द्यते । १ । यथार्थं पाचाणि प्रयुनक्ति । ययार्थं येदर्थः प्राकृतेषु यैश्चान्यैरागन्तुभिरित्यर्थः ॥ रुपयमग्निहोचहवर्णों वसाहोमहवनी द्वितीया जुई पृषदाज्यधान द्वितीयामुपञ्चतं द्वे आज्यस्थाल्यौ हृदय- शूलमति कुम्भ लक्षशाखा शाकपविन कार्यमय्यो बपाश्रपण्यौ दिवलामेकलां चौदुम्बर मैत्रावरुणद- ण्डमास्यदनं चुबुकदनं वा रशने च । ३। स्फयाग्निहोत्रहवणग्रहणं प्रदर्शनार्थं इथं तावदपरचार्थनशाायोज्यम् एवं सुदाद्यपि पूर्ववेति । तथ वसाहोमहवन्यादीनां जहादिसमा- स्यानाचनियमस्तावयाख्यातः। तथा प्राकृतर्जुहादिभिरेकजन्कर- घेरेषां कद्रप्रयोग इति मिहूं भवति । हृदयपूलादीनां पाठक्रमेणैव