पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतमुत्रे एष पशुबन्धस्याहवनीयो यतः प्रख्यति स गाई- पत्यः । ३ । अतः परमस्मिन्नेवाइवनौयकर्मणि क्रियन्ते । तद्योनौ वाहवनीय गार्हपत्यकमणि ॥ प्रणीते चेदग्निहोचकाल एतस्मिन्नेवाग्निहोचं जुहु- यात् 181 एवं पररानन्धस्याहवनीय इति वचनान्या निवृत्तम मित्रग्रिहोत्रभि त्यारम्भः नौतरवेदिके nिeri विद्यत इति कल्पान्तरकारमतनि रासार्थश्च ॥ प्रणोते सत्यौत्तवेदिक यद्यग्निाचं प्राप्तकाल खात्तदे- तस्मिन्नोत्तरवेदिक एव जुहुयात् । अपयेकालामुखीये यतः प्रणय- तिम गाईपत्य इत्यत्रात एवं न्यायात् || एवमन्यत्र विप्रक्रान्ते तन्त्रे । ५ । एवमन्यमिautथादितन्जे विमकान्ते प्रकम्यापरिसमाते प्रातकाल- महिावं तस्यतस्याहवनीय एव जुडवान्। भारविम कान्ते कर्मण्यग्निहोत्रकाल आगच्छे संस्थाथ जुहुयादित्यामरथ्यः काल एवं जुजयादित्यालेखन इति ॥ इमाबहिराहरति । ६ । अथ बर्हिराहरणादि प्रतिपद्यते समानमा कुम्भ्यालेपनात सत्र वेदो मेदिय प्रागेव कृतौ । शाखापवित्रानुभकशे तु पथमि तथालेभौ प चेति । निधानं प्रकृतावेव व्याख्यातम् ॥