पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बी त ऊणीवन्तं प्रथमः सीद योनिमिति होतुरभिशायाने बाधव विमृधो बुदखापामीवा अप रक्षांसि सेध । अस्मात्समुद्रागृहतो दिवा नो ऽयां भूमानमुप नः सृजेच ॥ यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वस्तुनि पुरुषा विशन्तु । दीर्घमायर्यजमानाय कृण्वन्नामृतेन जरितारमङ्रधीह यज्ञः प्रत्यष्ठादिति संभारेषु प्रति- पाप्य । ७ । इति षष्ठी कण्डिका । अमेः पुरीषमसोत्युत्तरत उपयमनीयुष्य मनुधाचा निधीमहि मनुष्टत्समिधीमहि । अमे मनुधदङ्गिरो देवान्देवायते यजेत्युपसमिध्य द्वादशष्टहीतेन खुच पूरयित्वा सप्त से अमे समिधः सप्त जिता इति सप्त- यत्या पूर्णाहुति जुहोति । १ । गतः ॥ अग्निवीयुरादित्यो विष्णुर्यज्ञं नयतु प्रजानमैन यज्ञहनो विदन्देवेभ्यो यज्ञं प्रब्रूतात्प्रम यज्ञपति तिर स्वाहेति चतस्रो ऽतिमुक्तीर्जहोति । २ । चर्चे व्यलियादेस्नुसङ्ग भदैन ।