पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये। हवनीये प्रणयनीयमिध्यमादीप्य सिकताभिरूप- यम्याग्नये प्रयोयमानायानुवूहीति संप्रेष्यति । प्रणीय- मानायानुब्रूहीति वा । ४ । प्रणयनीय मिभमादीप्य प्रणयनार्थमिन्वनं उaafयत्वा सिकarfis- पथम्येति यस्मिन्पाचे अनिरुद्ध रिव्यते तस्याधस्तादुपयमानुगुणा सिकताः कल्पयित्वेत्यर्थः दीप्तस्यामुयतस्योपथमनासंभवादुत्त्रोद्य मनवचनाष्ट । व्शनोक चैतदग्ग्याधेये यथा प्रणयनयमिमादी- पथति मिकतायोपपत्यते तमुछतीति । उद्यम्यानिमाहवनीय उद्यतहेमं जुहोति यत्ते पावया चकमा कच्चिदागः पूर्वी यन्नपरो भवाति । तेन त्वं तन्वं वर्धयस्व मा मा हिंसीरधिगतं पुरस्ता- वाहेति । ५ । उथम्याचि आदतभिमाहवनौयासुद्धत्येत्यर्थः । केचित्तु अनन्तरो केनादीप नेनोद्धरण लक्षयित्वात्रोद्यम्मेति तस्यैवाहत्येपणमात्रमुत मित्याचचते । तदमुकं मुख्याधायपत्ती जयन्यनृत्याश्रयणायोगात् उद्यतहोमसमास्थानाञ्च । तस्य आहवनीयादोरवेदिकाद्धरण नि- मित्तं न तत्क्षेपणं पूर्वे यत्पन्नवरी भवासोति ङ्गिात्। - थोक एवं सूत्रार्थः ॥ प्रथमायां चिरनुक्तायामुपयमनीभिरुपयम्य हति उपयमनौभिः सिकताभिरुचतसमिम् ||