पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसू अप्रेर्भस्मासीत्युत्तर द्यां संभाराद्विवपति गुल्गुलु सुगन्धितेजनं श्वेतामूणास्तुकां पेत्वस्यान्तराङ्गीयां लूनस्यालूमपूर्वस्व वा । १ । स्ववीन्संभारानेकीकृत्य नियपति। पुरोषमसौत्यन्तो मन्त्रः पुरोषमसोत्यााग्नेह्येतत्पुरोष यत्संभाग इति लिङ्गात् अग्नेर्भमा- सौति मिकता निवपतीत्यत्रापि तथादर्शनाच । सुगन्धितेजन- विशेषः यः सुगन्धितेजनश्च जाठराग्नेर्भवति। ऊसका लोमकलापः था तु पेल अङ्गान्तरोद्भवा भवति । पेलेर वृष्णिः । कृष्णे स्तुका द्रत्येन कात्यायनः । नूनस्य लूनलाम्बसद्भावे वतूनस्य व्याधारणप्रभृति संभारनिवपनान्तमुत्तरवेद्यामुप- येनौ घार्यमाण एके समामनन्ति । २ । कप्तरबेदिको ऽग्निरूपर्युत्तर वेदरन्येन धार्यते। ततो शुक्रीपञ्चम होतमित्याद्यध्वर्युः 12 मोक्षान्तां कृत्वादुम्बरशाखाभिः लक्षशाखाभिवों प्रच्छाद्य वसति यद्यसद्यकालः पशुर्भवति । ३ । यद्यमद्यस्काल इत्यनुवादः । गुहकालस्यापि विधिरनुमोयते । बौधा- यनश्चाह. दृष्टिपशुबन्धाः सोपवमधाः सखोयज्ञा वेति ।। तदा तु दक्षिणता निःभारणान्तासु सरर्वेदि शत्ला प्रच्छाद्य विरमति । व्यापार-