पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्तम्बी श्रोत प्रोक्षणीशेषं दक्षिणत उत्तरवेद्य निनयेच्छचा त्वार्प- यामीति द्वेष्यं मनसा ध्यायन | ३ | उचा वापयामीति द्वेव्यध्यानप्रकारः । निनयमं तु पूर्वव विज्ञानुगुण्यात् ॥ पूर्ववदेकस्यां दक्षिणता निःसार्थ जुवां पश्चगृहीतं गृहीत्वा सर्वच हिरण्यमुपास्यन्त्रक्ष्ायोत्तरर्वेदिमुत्तर- नाभि वा व्याघारयति । ४ । यथा हिरोपन्तथा तदयतो नयन्कोणदिशः प्रति दौघी धारा करोति ॥ दक्षिणमंसमुत्तरां श्रोणि दक्षिणामुत्तरमंसं मध्य- मिति सिंडीरसीत्येतैः प्रतिमन्त्रम् | ५ | एवंक्रमकान्दचिणांचादीन् सिंहोरसोयेतेः प्रतिमन्त्र व्याधारयति ॥ भूतेभ्यम्वेति सुचमुह्य पौतुद्रवैः परिधिभिरुत्तर वेदि परिघाति विश्वायुरसीति मध्यमं ध्रुवशिदतीति दक्षिणमच्युतक्षिसीत्युत्तरम् । देवदाः ।। परिभिसंधिना सवाहुतीर्जुहोति । ७ । परिधिसंधिना प्रयद्य जुहोति। केन । दक्षिणेन दक्षिण आजतौर- तरेणोत्तरा इति विवेकः ॥ इति पञ्चमीका