पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे विद्भुतम्। वातजूता यो अभिरक्षति त्मना प्रजाः पियति बहुधा विराजतीत्युत्तरवेद्या अन्तान्कल्पयति । ५ । चतुर्थे सवीन्पांस्टन्हरति तैरेवेन्तरबेदिसमुच्छयो व्याख्यातः । इत्य लोष्टानि विवद्य। मोक्षणौशेष श्रवोक्षणशेषम् | उत्तरवेद्या इति यर्थं चतुर्थी कृतेकरेखेका तां निःसार्थ तयोदकं गम- यित्वा । अन्ताम्कल्पयति यतिः यथा नः विशोर्येरन् ॥ ये।। द्वष्णीवा कल्पना मन्त्रेण संशति ॥ इति चतुर्थी कण्डिका अथास्या मध्ये प्रादेशमाची गोपदमाचीवशफ- मात्र बोत्तरनाभिं चतुःखतिं कृत्वा चतुः शिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये तयादेवा अधिसंवसन्त उत्तमे नाक इह मादयन्तामित्युभे अभि मत्येन्द्रघोषत्वा वसुभिः पुरस्तात्पात्वित्येतैर्थथालिङ्गमु त्तरवेदि प्रोक्षति । १ । नाभिरिव मध्ये भवति। उत्तरमाभिं चतु:खत चतुष्कोणाम् यथालिङ्गं यस्मिन्मन्त्रे यन्या दिनो लिङ्ग तेन तं दिग्भाग मोचति ॥ त्वष्टा त्वा रूपैरुपरिष्टात्यात्विति मध्यम् । २ ।