पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

STIGATE SER तमुत्तरवेदिवत्तूष्णीं शम्यया परिमित्य देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादाय परिलिखितं रक्षः परिलि- खिता अरातय इति चिः प्रदक्षिण परिलिख तृष्णों जानुदर्भ त्रिवितस्तं वा खात्वोत्तर वेद्यर्थीन्पांखन्दरति विदेरिति । २ । चावालप्रमाणमुत्तरवेद्या व्याख्यातम् । अभिः खनिचम् | प्रदक्षिणव- चनमविस्मरणार्थम्। वितस्तिः कनिष्ठाङ्गुन्योगथामः ॥ सिंहीरसीत्युत्तरवैयां निवप्रति । ३ । मतः ॥ एतेनैव या द्वितीयस्यामिति द्वितीयं यस्तृतीयस्था मिति तृतीयम् । ४ । एतेनैव विदेरिति मन्लेख यो द्वितीयस्यामित्येवं विकतेन द्वितीये इरति । एवं तृतीयम् || तृष्ण चतुर्थ हत्वास प्रथस्वोरु से यज्ञपतिः प्रथता- मिति प्रथयित्वा धुवासीति शम्यया संहत्य देवेभ्यः कल्यस्वेत्यभिमत्य देवेभ्यः शुन्धस्वेत्यद्भिरवाश्य देवेभ्यः शुम्भस्वेति सिकताभिरवकीर्य प्रोक्षणोशेषमुत्तरत उत्त- रवेद्ये तिनीयायो रिमं निर्यह तेति स्पोनोदी ची में करपयां निःसार्य विश्रांड हस्पिवतु साम्यं मध्यायधपतान