पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलम्बीये श्रौतसूत्रे युमेन वा विमाथेति वचनाचुगमात्रौत्यपि सिद्धं भवति । यजमान- ग्रहणाच यजमानस्याध्वर्यैर्विति विकल्पो निवृत्तः। तथा युगमात्रों यजमानदशयदा सोम इति कात्यायनः ॥ तच यदा पदमाना वेदिस्तदा युगमावैवेष्यते न दशपदा अन्यथा सदोहविधानादिम- सङ्गात् । शन्यामानं तूत्तरवेदिसंस्कारार्थनुभवत्र समुचौयते || शम्यामात्री निरूढपशुबन्धस्योत्तरवेदिः । १३ । शन्याममाणं तु दर्शितमेव दर्शपूर्णमासयोः || 9. शम्यां पुरस्तादुद्गम निधाय स्प्येनादीचीमभ्यन्त- रमुपलिखति वित्तायनी मे ऽसीति । एवं दक्षिणतः प्राची तिक्तायनी मे ऽसोति। पश्चादुदीचीमवतान्मा नाथि- तमिति । उत्तरतः प्राचीमवतान्मा व्यथितमिति । १४ । पुरस्तात्माभिक्याः पाश्ऽक्याश्चोत्तरवेदः पूर्वसौन्नौत्यर्थः । उदगयासु- दौ चीनकुम्बा तथा पेषणे व्यकवात् । अभ्यन्तरं शन्याया: अन्तरतः । उपलिखति तस्याः समौपे लिखति ॥ इति तय कण्डिका इति प्रथमः पटलः ॥ उत्तरमादेशंसादुदक्प्रक्रमे चात्वालः । १ । उन्तरवेदियोसची विटश्चात्वासः