पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मतदीये श्रीचे दिपययुगेन मॅमिता। तस्यैव वा युगस्य बाह्ययोकियोथावदार भावता संमिता ॥ अवादिप्रमाणानि एलबे बयति अष्टाशीतित मोषेति ॥ अरत्निभिवी चतुर्भिः पश्चात् षड्भिः प्राची त्रिभिः पुरस्तात् || तां वेदं कृत्वा दर्शपूर्णमासवत्सनभनव प्रागुस- रात्परियाात्कृत्वापरेण यूपावटदेशं संचरमवशिष्य वेद्यामुत्तरवेदि दशपर्दा सोमे करोति । १० । तो एवं विभितो सतौं कृत्वा कथं नाम कृत्वा वेदा सामवदोत्तरपत्विा तस्यामेव वैद्यामुत्तरवेदिं करोति। कुच प्रदेशे । पञ्चायूपावरदेशस्य संचर शिवानन्तरदेशे तां सामे दशपदां करोति दश अवशेषात् । तथा सर्वतो ददामित्येव भरद्वाजः । तथा च क्षेत्रतः पतपदेत्युकं भवति । सौमिक्यालि वचमं प्रामजिक पाशुबन्धिया प्रमाणमनन्तरमेव प्रवच्यते ॥ हीयसी पुरस्तादित्येके । ११ । अहोयसीति तनीयको पुरस्तात अर्थाीदेव प्रथोमो पश्चात् न तु adat court wantव तु क्षेत्रतः ॥ तां युगेन यजमानस्य वा पदैविमाय शम्यया परि- सिमीते । १२