पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपराजीये श्रौतसूत्रे | अवतक्षणानां स्वरुरधिमन्यनश्च शकलः । ३ तक्षषप्रभवाः शकला श्रवतक्षणास्तेषां मध्ये कश्चित्खर्भवति अन्यो अधिमन्यनः । यस्योपरि मय्यते ऽभिः सेो ऽधिमन्यनः ॥ अशाचघालं पृथमात्रमहाश्रिमध्ये संनतम् । ४ । यूपयामि Janaञ्चालं तत्परिवासितादग्रादपच्चिच कार्यम् । त्यस्खयोदशाङ्गुलमिति बौधायनः । संनतं तत्कृतं निष्ठुधं च भवति पे प्रतिसोच्यमाणत्वात् ॥ यं कामयेतान्यो ऽस्य लोकमभ्यारोहेदिति तस्यान्य- वृक्षस्य स्वरुचवाले कुर्यात् । ५ । अपि वान्यस्य एवं निन्दितलादर्जनोयो ऽन्यदक्ष इति भावः तज्जातीयय वृक्षस्य कुर्यादिति बौधाधनः ॥ यावदुत्तममङ्गुलिकाण्डं तावदूर्ध्व पालाद्यपस्या- तिरिक्तं ह्यङ्गुलं व्यङ्गुलं चतुरङ्गुलं वा । ६ । अङ्गुलिकाण्डमङ्गुतिपर्व ॥ रथमाची निरूढपशुवन्धस्य वेदिः । ७ । एतदेव व्याकरोति ॥ अक्षसंमिता पश्चात्तिर्यगीषया प्राची विपथयुगेन पुरस्लाद्यावता वा बाही छिद्रे । ८ प्रचान्तिर्थमञ्चसंमिता । ईलामंसिता प्राची। पुरस्ताभिरखो सु