पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीये ऊर्ध्वबाहुवी । १५ तिष्ठन्त्रित्येव ॥ पुरुषमाची त्वेतस्यावमा मात्रा । अथ तता वर्षी- यान् । वर्षीयामेव कार्य इत्येके । १६ । यूपस्थापकटा मात्रा पुरुषमात्री पुरुषमाच्या संमिताः । अतस्तावना - ते ततः परंतु ययालाभ वर्षीयामेव कार्य इत्येके शाखिनः ॥ व्यरवियतुररक्षिवी पालाशो निरूढपशुबन्धस्यातो ऽन्यः सौम्यस्याध्वरस्येति वाजसनेयकम् । १७ ।। सोमाइडियः स्वतन्त्रः क्रियते स निरूडपडबन्धः । तत्व पाला- शस्तिचतुररनिश्च धूप: स्यात् उक्षान्तराणि परिमाणान्तराशि सौमिकन्य यूपस्थेति विनिवेशों वाजसनेथिनामिटार्थः ॥ इति facter afण्डका । मूलतो मष्टभुपरम् | १ | मूलभागे बदुपर खिातयो ऽध तदनष्टं भवति शेषस्लेवं तटव्य इत्याह || अष्टाविरनुपूर्वी तो ऽसोयान्मजात शिष्टाविर- • 5 स्थूला ऽनशुः । २ अनुपूर्व मूलादारस्याचात् क्रमेण नमुरयतस्वणीयान् अणुतः यामेरार्जवेंन तिष्ठति माग्रिहात्रि मा स्फुटा भवत्यन्यान्य