पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे यता वृक्षो यूपः तद्वृत्तमूलमात्रञ्चनम् ॥ सहस्रवल्शा वि वयं रुहेमेत्यात्मानं प्रत्यभिवृश्य ये • त्वायं स्वधितिरित्यन्वग्रमहांनित्ति || अन्य मुलादारभ्याग्रात् । श्राः शाखाग्रन्थय: ॥ अचिन्नो रायः मुबोर इत्यग्रं परिवासयति । १० । परिवासयति विनन्ति ॥ पञ्चारनिमिति काम्याः | ११. पञ्चारनित वृदित्यादयः काम्या धूपपरिमाणकल्पाः यथात्रा - ह्यणमेवानुसंधातव्या इत्यर्थः ॥ एकारत्निप्रम्हत्या त्रयस्त्रिंशदरत्नेरव्यवयिनैके समा- मनन्ति | १२ | अव्यवायेनेति एतामां संख्यान मध्ये न काचिदपि हेयास्ति | ar एवं मियो विकल्पन्त इत्यर्थः। तचारनिर्भया यूपस्य सहापरणेति भारद्वाजसत्याषाढौ ॥ यावान्यजमान ऊर्ध्वबाहुस्तावान् । १३ सहेोपरेण तावान्भवति ऊर्ध्व खाताद्यजमानममितेत्यौदुग्या वचनात् ॥ यावान्वा रथे तिष्ठन् ।१४। अमूळोवाइरिति शेषः ॥