पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापम्तम्बीदे अथैनमुपस्पृशति तं त्वा जुषे वैष्णवं देवयज्याया इति । २ । ३८८ • देवत्वा सविता मध्यानकिति सुरेश सर्वतो मूल पर्यव्यक्ति | ३ | एवं मूलभाग परितोक्ति ॥ ओषधे चायखैनमित्वीय दर्भमन्तषीय स्वधि मैन हिंसीरिति स्वधितिना महरति । ४ । वधितिः क्षुरः तेन प्रहरति । ताः शस्त्रभेवाच स्वधितिर्विवक्षित दूत्यन्ये || प्रथमपराया तिनं शकलमाहरति । ५ । गतः ॥ गुल्फदमे वृश्वेज्जाउदने नक्षसङ्गं वा । ६ । गुल्फः चरणग्रन्थिः। अननसङ्गं यथा एकटस्य गच्छतो उदयालो न सज्यते तयेत्यर्थः ॥ दिवमग्रेश मा लेखोरिति प्राचं पातयत्युदश्वं मान्च- मुदई वा 191 मतः ॥ वनस्पते शतवल्शो विराहेत्यानञ्चने जुहोति । ८ । GANGURORI, d