पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तवीचे श्रौतसूत्रे । समे जाते समयले जातम् । अशाखाजं भूमेरे रूढम् । अव्या अवलितायम् । अधूर्ण अधूर्णितयष्टिम् ऋजुं अवक्रम् | ऊध्र्ध्वं अतिर्यजतम् । अर्ध्वकल कलेरयूरेशपेतम् । अग्रे किचिदवनतं दक्षिणेतरासु दिनु प्रहं च यूपं वृक्षेत् । तथा सुषिर- त्यादयोऽपि यूपशेषाः परिवर्तव्याः ॥ यं कामयेताप्रतिष्ठितः स्यादित्युक्तम् । १८ । थं कामयेताप्रतिष्ठितः स्यादित्यारोह तस्मै वृश्चेदित्यादिनाास एवं धूपस्थ गुणदोषास्तत्फलानि वोक्तानि तत्कतें तत्रैवानुसंधातव्यमित्यर्थः । आरोहमिति वृचात् न भूमेरिति आरोहः शाखाज: । आरोहमिति मुलम्म इति केचित् । तदयुक्त एष वै वनस्पतीनामप्रतिष्ठितः इति लिङ्गात् तथा प्रतिष्ठितं वृश्वेत्तष्ठाकामस्यैष वे वनस्पतीनां प्रति- तो यः समे भूम्यै खाद्याने रूढ इति च लिङ्गात् स्वरवशाच्च । एव सूता समे जातमशाखाजामति ॥ अतिक्रम्य यूप्यान्यं जोषयते तमभिमन्त्रयते । ११ इति yar afrst अत्यन्यानगामिति । १॥ प्रथमप्राशस्त्यवराय्यान्वज्ञानतिक्रम्य ततो यं जोषयते यत्र मौतो भवति तमभिमन्त्रयते अत्यन्यानगामिति लिङ्गादिति भावः ॥