पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपतम्बीये श्रौतसूत्रे जुहुयादा । ११ । DES गतः ॥ • यूपसका वाग्निं मथित्वा तस्मिञ्जुहुयात् | १२ | सुवेचा वा पूर्ववत् ॥ स्रुवमाञ्चशेषं चाध्वर्युरादत्ते । तक्षा शस्त्रम् | १३ शस्त वाशी तथा इस्तेन वाश्येति लिङ्गात् । येन चान्येनार्थी भवति सदस्यन्षो चरति ॥ यत्र धूपस्तयन्ति । १४ । यत्र यूपश्चल प्रजन्ति ब्रह्मयजमानाध्वर्यवाचा ॥ यूप्या वृक्षाः पलाशखदिर बिल्वरोहीतकाः । १५ । यूप्याः यूपभावाचीः । दौडीतको नाम वटावान्तरजातीयः॥ पालाशं तेजस्कामा यतकामा था। खादिर स्वर्ग- कामा वीर्यकामा वा | वैस्मन्नाद्यकामा ब्रह्मवर्चस कामा वा रौहतक प्रजाकामञ्चक्षुष्कामो वा । १६ । यूपं कुर्वीतेति शेषः। नित्येवमोवामी कामाः ततो ऽन्यस्य धूपखाभावात् ॥ समे जातमशाखाजं बहुपर्णशाखमप्रतिशुष्काग्रमसु पिरमव्याहत्तमधूर्णवजुमूर्ध्वमूर्ध्व शकसमग्र ईदुपाय- नवं प्रागुदक् प्रत्यग्वौपनतम् । १७ ।