पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपकावीये श्रौतसूत्रे अग्न्यन्वाधानस्य प्रत्यानायो भवति 181 अतो अन्यन्वाधानं निवर्तते ॥ सिद्धमिष्टिः संतिष्ठते । ५ धारयत्याहवनीयम् । इटेरपबगोदशेरपवर्गो मा विज्ञायीत्यारम्भः । इदमेव धारणवदनं झापक तन्त्रान्तरशेषभूता अपि बहिस्सन्लवर्तिन इष्टिदविहोमाः पृथ- गग्नयो भवन्तौति । दर्शितं चैतदस्माभिरम्वारभणी वायाम् ॥ उरु विष्णो विक्रमस्वेति सुवेशाहवनीये यूपाहुतिं जुहोति । ७ । अथ शाखासाहत्य निधाय यूपाजति जुहोति । वच्यमाणनिर्भय- विकल्पार्थमाहवनोथग्रहणम्। यूपाञ्जतिसमायानाधूपाभावे भिवर्तते परिधौ पश्हून्निथुञ्जन्तीत्यादौ ॥ खुचा वा चतुर्ग्रहोतेन । ८ खुचा वा जुहोति । तदा चतुर्द्धहौतेन ॥ न दीक्षितस्य जुहुयात २ गतः ।। वैष्णवीम्मचममूच्याच्छेत्यः । १० । न तु ययैव वैष्णव्या होम उक्तः वामुला यूषो ऽच्छे चातु