पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यातन्वये श्री ३८५ अथवा मानाव्यविकारत्वात्यशोरमावास्यामेवास्य कालं मा मंसते- त्यारम्भः। सोनाव्यविकारत्वमेव पशोः । कस्मादिति चेत् । एतदेव पृष्टीत भारदाजेन समानयोferi ves: पशोश्च दर्शयतीति । श्रुतिरिति शेषः । कथं दर्शयतीति चेत् । तदबुदाहृतं देवो वर्षति अयोषधयो जायत ओषधौर्जध्याप: पोला पव: मंभवतीति तथा बदेव दत्याद्यपः पौवत्यन्तं पुन: पहिला रेत: संभवतौति च । बौधायनेो ऽप्यार दधिपणश्रामितापशवः सोनाव्यविकारा इति । तत्र ऋतरस्य सानाव्यरू पएर्विकार इति चेत् । तद्याइ सत्याषाढ पः विकारः कालसामान्यादिति । तथा पयोधर्मी: पशा- विति भारद्वाजः । सूजे चात्र विङ्गानि भवन्ति यथा उदक पवित्रे कुष दचिणस्या वेदियोण्यामासाद्य आज्येन प यस्त आत्मा पउषु प्रविष्ट इत्यादि । तासिद्धं पशुः प्रादहविकार इति ॥ पट्टोतारं मनमानुरुत्येत्यादि व्याख्यातं तच दित्वात् सूर्य चतुरिति विशेषप्रदर्शनं सत्रोदaura जुहोति अपयश्च मनुष्या प्रयान्तौति लिङ्गात् । तथोदवसाय पडताएं जत्लेत्येव बौधायनः। तथा झडकाले पो विशेषमाह अजस्तैरग्निभिरुदवसायेति ॥ वैष्णवमेकादशकपाल निर्वपति । ३ । अथान्यमाहवनीय प्रणौयानाशवं निर्वपति । तख चाङ्गलादवदि- तन्त्रवर्तित्याच नावादार्थ इष्यते ॥ सत्याषाढस्त्वनानुग्रहमाह अधि वा सतुहौतमाज्यमामावैष्णव्यचीवनोये जुहेतीति तथा पशु- बन्चे ऽविष्णुस्यामिति चतुर्ग्रहीतं स्यादिति भारद्वाज