पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रम ॥ सबी लोकान्पशुबन्धयाज्यभिजयति । १ । अव नित्यः परारम्यते । अस्मिकर्मणि यज्ञार्थं पाध्यते स पण्डबन्धः तेनेटवान् userserat affaieजयति। सर्वकामो दर्शपूर्णमामा वितिवदाहारट्थक्काभिप्रायं सर्वाभिजयवचनम्। मध्वपि लोकेषु यंयमेव लोकं प्रयोगभेदन कामयते ततसेवाभिजयति नः कुतस्थिव्प्रतिइन्यत इत्यर्थः । नित्यख चायं फलविधिः दर्शपूर्णमास- चदेव वेदितव्यः । फलार्थवादो वा कमेरथवा यथोरिके-- शिना बतावर्थं श्रघमार्ण यजमानः कामयते यानि कामयति बाइयेदिति तथार्थवादा इस इति च ॥ तेन यक्ष्यमाणो Sमावास्यायां पौर्णमास्यां वा षड्ढोतारं मनसामुद्रत्याहवनीये समक्षं जुहोति सूर्य ते चक्षुरिति । २ । श्रमावास्थायां पौर्णमास्यां वा तेन यच्चमाण इत्यन्वयः यदीयादि- विधिना तयोरेव धागविधानात् । तेन ग्रहकालले पोस इथते षड्ढोता । तत्र प्रकृत्याविरोधगतिरायण एवं दर्शिता || जन्तेव यक्षोड्यादिविधिनैव सिद्धेः किमर्थं पर्वणीचमम् । परमतनिराचार्थ- मिति ब्रूयात् यथाई बौधायनः आभावास्येन हविषेट्टा नक्षत्रे वेति ।