पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पस्तम्बीयेत वीहिभिरिट्वा मासावेवं यवैरा ब्रीहिभिरेव यजेता घवेभ्यो दर्शपूर्ण- ब्रीहिभ्यो ऽपि वा ब्रोहिभिरेवोभत्रैते ह वै नपचरतमा भवन्तीति वचब्राह्मणम् । १३ । दर्शपूर्णमासयोर्ब्रहीन्यवान्वेति श्रीशिययोः सर्वका विकल्प उक्तः दानशाखान्तरीयो विनिवेश: पत्रे यवबाघश्य प्रदयेते। बौचा- गयणेनेट्वा ब्रोहिभिरेव दर्शपूर्णमासौ यजेतायवाग्रयणात् । एवं यवाग्रयणादारभ्या बौद्याग्रयणाद्यवैः । श्रपि वा बहिभिरेव यजे- सोभयोः कालयोः । यत एते सूपचरतमाः सुखेनावहन्यन्ते पिव्यन्ते वन यवत्रत् दुःखेन तस्माद्रोहिभिरेद नित्यं यजेत । दर्शपूर्णमासा- विति वचनालाग्निाचार्थेषु तदुलेय्वयं नियमः। दर्शपूर्णमामा 'भ्यामेव तदिकाराश्च व्याख्याताः ॥ वर्षासु श्यामाकैर्यजेत शरदि व्रीहिभिर्वसन्ते यवैर्य- थर्तु वेणुयवैरिति विज्ञायत इति विज्ञायते । १४ । यदि नानातला श्यामाकेष्टितदानया वर्षीसु यजेत । ततः शरदि केवलेनहिभिः । समानतन्त्रले हयैः शरदि । ततो वसन्ते यः श्रेणुयवस्तु ययर्तु यजेत । ते ह्यनियतकालनिष्पत्तयः यस्मिन्नेवता निष्पद्यन्ते तस्मिन्नेव यजेतेत्यर्थः ॥ इत्येक विंशी कण्डिका 1 इति श्रीमहरुद्रप्रणौतायामापस्तम्बसचत्तौ सदीपिकायाम- इति अमः ॥