पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पस्तम्बीये श्रौतसूत्रे [६. ३१.१२. इम्। तत्र केषांचिदशनमनेनाभ्यनुज्ञायते। हरितयवा नाम सस्य- विशेषाः तथा शाकाः शमोधान्यानि कोशोधान्यानि | तेषां जा- ● दिफलानां च नवानामनिटे ऽप्याग्रयणे यथाकाम्यं भतले भवति ॥ वेण्यवानामिष्टिमे के समामनन्ति |८| वेणुयवैरप्याग्रयणं कैञ्चिविधीयते ॥ वेणुयवेषु पकेषु वेणुयवानुवर्तवा इति संप्रेष्यति । श्यामाकसंप्रेषेणायं व्याख्यातः ॥ तस्या एतदेव तन्त्रमेषा देवता । १० । चळ्यामाकेथ्यामुक्तं सप्तदशसामिधेन्यादि तदेवास्थास्तन्त्रं देवतापि । तत्रत्यः सोम एवेत्यर्थः ॥ आयो मैत्रावरुण प्राजापत्या वा । ११ । इष्टिरिति शेषः ॥ अथ सर्वस्यैवाoयणस्य होने विकारमाह || स प्रत्नवदिति हे धाय्ये चतख आज्यभागयोर्दश हविषां दे स्विष्टकृतः । १२ । स. मानवदिति पारक्षुद्रयानुवाकस्यादितो द्वे धाव्ये भवतः । ततः परात योराज्यभागाथी अनुवाक्यास्तास्वादितो द्वे आग्रेयस्य परे द्वे सौम्यस्य । श्यामाकेयां तु सन्तावित्युकं याज्यास्तु जुषाणवत्य एवं सर्वत्र। परास्तु दश प्रधामहविषां याज्यामुवाक्या साव स्थालिङ्ग मद्यन्ते न तु क्रमशः सम्वोः प्राथस्यात्। ततः परे हे भया ।