पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपन्तन्वीये श्रौतसूर्य । साशदण्यवचन सञ्चान्यादेः सर्वस्यापि विशेषस्य प्रदर्शनार्थम् । तन्त्र वस्या पौर्णमाडोमोयविकारत्वात् ।। (सहन्तावाज्यभागौ । विराजौ संयाज्ये | ३| सदन्ती अस्तिधातुमन्तौ ॥ त्वमग्ने सप्रथा अति जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते । सेोम यास्ते मयोभुव इति सदन्तौ । पेडो अम इसे अन इति विराजौ । ४ । वासो दक्षिणा दधिमन्धो मधुमन्या मधुपको मधु- ग्लन्धो बभ्रुवी पिङ्गलः । ५ । वायसः पुनरुपादानमुत्तरैर्विकत्यार्थम्। सर्यिराहिसंयुक्ताः सका सन्यः । स दधा मंयुक्तो दधिमन्यः मधुना मधुसन्थः । मधुपर्क टो व्याख्यास्यति । अनियोतितमधुर्मधुकोशो मधुम्सुन्यः । मधुमिश्र गुड़ मि त्यये। बज्रः कपिलः । पिङ्गलः पिङ्गाचः । एवं विरूपा गोर्वेत्यर्थः ॥ सिडमिष्टिः संतिष्ठते । हरितयवशाकशमीधान्यानां नवानां फलानामनिष्ठे रूषि प्राशने यायाकामी । ७ । पूर्वश्रानिष्ट्राग्रयणेनेत्यनेन प्रागारायण्णात्मत्रस्थापि नवस्थाशनं प्रतिषि-