पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तबीये श्रौतसूत्रे. तत्र यवाग्रय से पुराणामेयश्यामाकचरू न भवतः ॥ य ऊर्ध्वमेकाटकाया वत्सा जायन्ते तेषां प्रथमज ददाति ॥ एतमु त्यं मधुमा संयुतं यवं सरस्वत्या अधि मनावचषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः कोनाशा आसन्मरुतः सुदानव इति यजमानभागं प्राश्नाति ॥ सर्वेषां वा भक्षाणं मन्त्रवतां प्रत्याम्नायः स्यात् । २० । पूर्ववयाख्या ॥ सिद्धमिष्टिः संतिष्ठते । २१ । th fafण्डका | यदि नानातन्त्रां श्यामाकेष्टिं कुर्वीत श्यामाकानुद्द- तवा इति संप्रेष्यति । ११ यो बौद्याययले ग्यामाकञ्चरुरुतः तं यदि पृथतन्त्रं कुर्वोत तदा वर्षीस शामाकसस्ये पके सति ग्रामाकामुर्तवै उद्धायहरतेति कर्मकरान्यजमानः संप्रेव्यति। ग्रामाकरुय इत्यft raea इतिः न भ्रमितव्यं विपर्ययस्येवोत्तर अव्यकत्वात् यथा वेणुधवेषु पकेषु • वेण्यवानुद्रुतवा इति संप्रेष्यतीति ॥ तस्याः सप्तदश सामिधेन्यः । २ ।