पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे अथ यदा दर्शपूर्णमासयोरप्यक्रिया यथा संवत्सरमग्रिहावं इलाय दर्शपूर्णमासावारभत इति तदायं विधिरुन्तरो वा सामथ्यात् ॥ अपि वा नवानां यवाग्वा सायंप्रातर्जुहुयात् । १५ । पूर्वेणायं पक्षो व्याख्यातः तुल्यविकल्पञ्च सर्वच || अपि वा नवानां गार्हपत्ये स्थालीपार्क अपयित्वाह- बनीये जुहुयादाप्रवणदेवताभ्यः स्विष्टकृञ्चतुर्थभ्यः खिरकचतुर्थस्य इति वचनाच्यामाकदेवतायाः सोमस्य निवृत्तिः । स्यालौपाक इति वचनाच पार्वणप्रकृतिको राजमानकर्टकस अथ यदा संवसरे पत्रमानहविषामुत्कर्षम्तदायमेव पक्षः सामग्रीत् ॥ अपि वा नवानों ब्राह्मणान्मोज येत् । १७ तुःशावमादन पक्का चतुरो पुरुषाज्ञानपीतग्राहिणा महता भरावेण चतुवीरं निरूप्रमोदन लो- कि नो पक्का चटणमामां देवतानामयै चतुरो ब्राह्मणभो अथेत् । अथ यदोत्सृष्टाग्निर्यजमानस्तदायमेव पतः सामर्थ्यात् ॥ एवं यवैर्यजेत । १८ । यसन्ते यवानामग्रपाकेनाप्येवं प्रौद्याययणस्य सानुकल्पस्याहता यजेत ॥ तब त्वाई भारद्वाजः न यवानामाग्रयणं विद्यत दत्यौडुलोमिरिति तथा श्रपि वाक्रिया यवेजियाश्वलायनः ॥ तथाग्यश्यामाकौ न भवतः । १८ ।