पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बी श्रौतसूत्रे | अपि वामावास्यायां पौर्णमास्यां वाययणेष्टिमन्वा- यातयेत् । १२ । थापत्खनुग्रहार्थमाग्रस्थानुकल्या उपदिश्यन्ते । तेषामुत्तरोत्तर- कम्यस्यानुरूप आपत्तारतम्यानुसारित्वं च बोद्धव्यम् ॥ तत्रानापद्यपि कञ्चित्क्वचिद्विषयसामर्थ्याध्यवतिष्ठते संत विषय विशेष तत्रतत्र कल्पे प्रदर्शयिष्यामः । तत्र यः कदाचिदसंपदा पृथगाग्रयऐष्टिं निर्वतुं शक्नुयात् स नो दर्शपूर्णमामयोरम्बनरचान्यायातयेत् । तदेकतन्त्र - ग्रयणवी व्यनु निर्वपेदित्यर्थः । तच चान्यान्यादि वैशेषिकामध्यविरोधा- त्कार्यम्। पुराणणग्नेयं तु नेच्छन्ति तच दर्शितमेव प्राक् ॥ दक्षिणास्तु समुखीयले वासः भ्याभाव इति लिङ्गात् । भक्षणे तु नवन्ध पृथक- तस्य भवणं मन्त्रभेदात् ॥ अपि वामावास्यां पौर्णमासी वा नवैर्यजेत । १३ पूर्वकस्थती दर्शपूर्ण सामान्यतरमेव नवैर्यजेत । तत्र तु सर्व- स्यापि वैशेषिकस्य निवृत्तिः ॥ अथ यत्राक्रिया दर्शपूर्णमासव्यति हिमां यथा तामां मंवसर मिट्टा तत ऊर्ध्वमन्यानि कर्माणि कुरुत इति तवायमेव पत्तो व्यवतिष्ठते सामर्थ्यात् ॥ अपि वाग्निहोत्री व्रीहिस्तम्बं यवस्तत्वं वा ग्रास- यित्वा तस्याः पयसा सायंप्रातर्जुहुयात् । १४ । श्रीश्याययणकाले सनीतिक श्रोहितम्ब यत्रामयणकाले यस्तग्नं च प्रातमेव गां ग्रामयिका भक्षणप्रपौनायास्तस्याः पयमा साथ जुड्या- ● दपरेयुः प्रातश्च । तत्र वौहियवनियमाच्यामाकानां निवृत्तिः ॥