पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाये ये प्राचीनकाटकाया ददाति । वासः श्यामाके । ७ । वसा जायन्ते तेषां प्रथमज 'एकटका बसते या माथा: पौर्णमास्या इति । तथा अनन्तायाः प्रागेव से यजमानख मोनु वत्या जाता: पूर्वहिवारे तेषां प्रथम ददाति । वास: वामके घरी निभूते । तथाभि- मर्शदादाजूहः प्रकृतावेव दर्शितः ॥ भद्रानः श्रेयः समनेट देवा इति यजमानभाग मानाति । ८ । मान्को निवर्तते ॥ सर्वेषां वा भक्षायां मन्त्रवत प्रत्याम्नायः स्यात् ।। केवल यजमानभागमा खै किंतु वे यजमानस्यविज वा मन्तवन्तो मजा इडाप्राशिवादिविषयालेषां सर्वेषामपि मन्त्रायं प्रत्याहायः खात् ॥ अभिः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा समयमोषधीः कृणोतु विश्वचर्षणिरिति श्यामा- प्रयामाकानां यजमानभागं पृथगनेन भन्ने प्रानाति । सर्वेषां वेत्यादि पुर्यवत् ॥ सिद्धमिष्टिः सतिष्ठते । ११ ॥