पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीये श्रौतसूत्रे सर्वहतमपर्यावर्तयन प्रतिष्ठितं न इस्तेमजुहु- यात् । १ । सर्वजत मिति विस्पष्टार्थम् । अथवा यथा अंकनः सवर हतो भवति तयेत्यर्थः । अपर्यावर्तयन यथा इयमानी जत न पधीवर्तन तथा सुक्पार्श्वेन शनैश्थाश्येत् ॥ 3 यदि हुतः पर्यावर्तेत सुच्चा ग्रे कल्पयेत् | २ | कल्पयेत aurari प्रतिष्ठापयेत् । डत इति वसनादजतव्य पर्या- वर्तने यद्येककपालः स्कन्देत्पर्यावर्तेतैत्यनेन विधिना कल्पयेत् || मे पाणिना | ३ 1. सहकार्यन्तरापेक्षायामपि न पाणिना कल्पयेत् ॥ वरे दत्ते कल्पयितव्यः । ४ । कल्पयिष्यमाणे अध्वर्यवे वरो देय इत्यर्थः || आघायाभिघार्य पुनर्हेतव्य इत्येके । ५ । अथवा नैव कस्पतिव्यः किं तहृत्य सुखाधायाभिधार्थ पुलगा- वणादिविधिना होतव्यः ॥ अपि वा नैककपालं कुर्वीताज्येन द्यावाटावी यजेत । ६ । कभयोरपि पक्षद्येोवैशेषिकमेव इतानमन्त्रण न प्राकृतमिति दर्शितं याजमाने ||