पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• आपन्तबीये श्र ३५ अन्येषामणेकस्सिातन्त्रे समवेताना मागावोजानामेक मुलूखल सुमख मित्यादिशेष एवं कल्पः प्रयोगः ॥ अलंकरणकाल आज्येनैककपालमभिदूरयति । २० अथोदासनकाले पाच कोर्ड कृत्वा तच प्रतिष्ठापितमेककपालमल- करएकाले उलंकरणमन्त्रेणाभिषस्थति । यथा से निमनत्याये तथा को पूरयतीत्यर्थः ॥ आवि:पृष्ठं वा कृत्वासादयति । २१ । अथवा तं आविष्ष्टं प्रकाशपृष्ठ कलानभिपूर्व ततो देवय्यामादयतो स्वर्थी । तथा च व्यक्त प्रदेशान्तरे यथा आविष्ष्ठं कृत्वा व्याहती- वौय्यामादचेदिति ॥ अथापरा व्याख्या | उहाकाले पाचान्तर उहा वित मेककपालमा जनामिपूर्यवि:पृष्ठ वा कला तेनैव पात्रेण सह साद- यति । तथा च सत्याबाद: अथान्यतिपात्र एककपालमुद्दास्येत्यादि । प्रचरणकाल उद्धृत्य बर्हिषदं कृत्वा जुत्तामुपस्तीया- घायाशयमन्बानीयाभिषार्थीपांशु प्रचरति । २२ । प्रचरकाले घृतादेवकपातमुत्य बर्हिषि सन्नं कृत्वा ततेो जुकासु पस्तीर्थ पुरोडाशं निधाय यस्मिन्घृते आशयितस्त • दाशयमाज्य पादानीय सवदभिधायें उपडि प्रचरति । हिरभि- चरणमित्येके । तदयुक्त आशयेनैव चतुरवत्ततामिद्धेः कल्लं वैश्वानर- भवदाय हिरभिवार्येत्यन्यत्रवचनाच ॥ इथे कण्डिका