पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतलीये श्रौतसूत्रे यदावहननाथ दविष्कृयन्त्रः तदोलूखलैकले त बोजेबीज श्रावर्तते । • यदाहानार्थः तदातूखसेका आवर्तते निकलवात् यथा वयात ऋविष्कृद त्रिपुराऽनुवाक्यामनात त्यावृत्तिर्भिनकाले स्विति । भिका- लता च तत्र कर्मण: काण्डानुसमयेनैवानुष्ठेयत्वात्। तथा च भारद्वाजः अपि वैकस्मिनुलूखले पूर्वपरभवन्यात् तत्रादपनप्र विषेचनान्ता मन्त्रा बीजंबोजमभ्यावर्तेरनिति । यदा न रुविष्कृदाहामभावर्तते कालाव्यवेतत्वात् कासाव्यवायश्च तत्र कर्मणां समानजातीयन्यायतः प्रवृत्तिषिद्धेः। तथा चैकैकसिन्हा- जिने चौघुलूखलान्यधिवर्ततीति प्रकृत्य भारद्वाजः सर्वाणि स्वव्याप्य इविष्कृतमाकयति सवयवहत्य दृषदुपले समाइन्यपूर्वे सर्वाणि छत्रव्युद्धपति परायुनाति विविनतीति ॥ तुषोपवयनम् । १७ । तुषोपवयनमपि सर्वेषु बीजेषु भवत्युलूखसाभेदे भेदे व सर्वेषां तुषाणां प्रतिपाद्यत्वात् । तत्र सर्वे तुषाः समाइत्यान्ततः प्रतिया - दनीयाः विभुवात् । भारदाजश्चाह सर्वेषामन्ततषानुपपतौति ॥ प्रसालमनिनयनमणेतेनैव व्याख्यातम् ॥ उत्तममोप्य बाचं विस्तृजते । १८ । ऋविष्कृदादृत्तातो तृत्तसं बोजनोप्य यो हविष्णुतेन दार्थ विस्सृजते न पूर्वेणेत्यर्थः । अथ पेषणादौनामपि पूर्ववत्तन्त्रावृत्तिभ्यो प्रवृत्तिः । सरूपुराडाशधमाश्च यथायथं प्रत्येतव्याः ॥ एथे। ऽन्येषां नानाबोजानां समवेताना कल्पः । १६ ।