पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्लीये श्रौतसूचे। नान्या मांसाशा विद्यते । यस्यो चैते भवन्ति तं ततेा नानीजानं पशुना संवत्सरो ऽतीयात् । आयुष्यो ह वा अस्यैष आत्मनिष्कृय इति वाजसनेयकं भवति भवति || मौसमजुहता यजमानस्यामयो मोसोयन्ति मोसमात्मन इच्छन्ति ते यजमानमेव ध्यायन्ति कदा खिनो मांमं दास्यतीति । ततस्ले- नमदित्यन्तं संकल्पयन्ति इममेव यजमानाधर्म अतथिध्यान इति ॥ कथमेव नृशंसमभिमंस्यन्त इति चेत् किमत्र नृशंसम् । लौकिकेषु ह्यग्निषु वृथामांस लौकिकर्मास मनुष्याः पचन्ते अश्नन्ति च तत्य- च्यमानमग्नयः॥ अथैतेषां यजमाननियन्त्रितानामग्नौनामन्तरेण प श्विर्व्यां न मांसान्तराशास्ति । तस्मात्कारणाद्यस्य खल्वेते ऽसयो. भवन्ति य आहितानिरिति यावत् ते पानीजानमनिष्टवन्तं न कश्चित्मवत्सरो ऽतौयात् तत्रैव संवारे यजेत । श्रायुषे हितो अस्व यजमानस्यैष पशुः यदग्निभ्यो विभक्षविषय आत्मामं पति । तस्मात्रैवेनमतिपादयेदिति ॥ इत्यष्टाविंशो काण्डका । इति श्रीभगदत्तप्रणीतायामा पस्तम्बसूत्रवृत्तौ ऋणदीपिकायाम- टमः पटलः । इति सप्तमः प्रमः ॥