पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापलम्बीये श्रौतसूत्रे | वासांस्येतानि वः प्रपितामहा वामांखीति ॥ दशा वासमा ऽग्रम् | ऊणामामविलान्नां कलाप जणीस्तुका । ख लोम यदूर्ध्वं नाभे- स्तदेवेय्यते ऊर्ध्वं वै पुरुषस्य नाभ्यै मेध्यमवाचौनममेध्यमिति श्रुतेः ॥ तत्रार्धपुरुषायुषो ऽपेक्षयायुषः पूर्वोत्तरत्वं बोद्धव्यम् । तथा चपञ्चाशताया ऊर्ध्वं खं लामेत्याश्वलायनः ॥ अथवा तृतीय- माथुवाईकास्यमुत्तरम् । तथा च बौधायनः ऊर्ध्व षट्षटेच वर्षेभ्यो ऽष्टभ्यश्च मासेन्य इति ॥ चतुर्थपिण्डकल्पे तस्मिन्नपि तृष्णमाञ्च- नादि ददाति ॥ बीतामसु पिण्डेषु नमो वः पितरा रसायेति नम- काराञ्जपति । २ । नमस्कारानिति वचनं मन्त्राणां नमस्कारार्थज्ञापनार्थम् । तेन नमस्कुर्वञ्जपति । तथा च ब्राह्मणं नमस्करोति नमस्कारी दि पितृणामिति ॥ गृहान्नः पितरो दत्त सदो वः पितरो देयेति पितृ- नुपतिष्ठते । ऊर्ज बृहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितॄनित्युदकं निनयति । ४ । उदकुम्भान्निन यत्येकस्प्रयायाम् ॥ मना न्वाहुवामह इति मनस्वतीभिरुपतिष्ठते । ५ । मनस्वत्यस्तिस्रः ॥