पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे | आश्चगादिचयं चिरनुपिण्डं ददाति पिण्डेपिण्डे विदितीत्यर्थः अन्यथा चिर्ग्रहपवैयर्थ्यात् ॥ आङ्ल ततासावाङ्च पितामहासावाङ्च प्रधि- तामहासावित्याञ्जनम् । १५ । ददातीति शेषः । तव सक्कत्मकन्मन्त्रः । पिखेषु दिपितुरुश्च पूर्ववत् ॥ एवमभ्यन्जनमभ्यङ्वेति भन्सनमति । १६ । गतः ॥ यदि नामानि न विद्यादाञ्जतां मम पितर था- ज्जतां मम पितामहा आजतां मम अपितामहा त्याञ्जनम्। एवमभ्यञ्जनमभ्यञ्जतामिति मन्त्र सेन- मति । १७ । पिचादिषु मध्ये यययस्थ नाम न विद्यान्तस्तस्य यथालिङ्ग सम मन्तो भवति ॥ इft rent afण्डका | एतानि वः पितरे। वासांस्यतो ने उन्यत्पितश मा येोष्टेति बाससेो दर्शा दिया निद्धात्र्ण स्तुकां वा पूर्वे वयसि। उत्तर आयुषि स्वं लाम । १ । धनयो मन्त्रः पितर इति सर्वत्र पिचभिधानात् । आयर्थ- स्ववितुलात्कर्मणः । बौधायनस्सृहमार यथा एतानि म पितामहा